Declension table of ?prekṣaṇikā

Deva

FeminineSingularDualPlural
Nominativeprekṣaṇikā prekṣaṇike prekṣaṇikāḥ
Vocativeprekṣaṇike prekṣaṇike prekṣaṇikāḥ
Accusativeprekṣaṇikām prekṣaṇike prekṣaṇikāḥ
Instrumentalprekṣaṇikayā prekṣaṇikābhyām prekṣaṇikābhiḥ
Dativeprekṣaṇikāyai prekṣaṇikābhyām prekṣaṇikābhyaḥ
Ablativeprekṣaṇikāyāḥ prekṣaṇikābhyām prekṣaṇikābhyaḥ
Genitiveprekṣaṇikāyāḥ prekṣaṇikayoḥ prekṣaṇikānām
Locativeprekṣaṇikāyām prekṣaṇikayoḥ prekṣaṇikāsu

Adverb -prekṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria