Declension table of ?prekṣaṇikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prekṣaṇikā | prekṣaṇike | prekṣaṇikāḥ |
Vocative | prekṣaṇike | prekṣaṇike | prekṣaṇikāḥ |
Accusative | prekṣaṇikām | prekṣaṇike | prekṣaṇikāḥ |
Instrumental | prekṣaṇikayā | prekṣaṇikābhyām | prekṣaṇikābhiḥ |
Dative | prekṣaṇikāyai | prekṣaṇikābhyām | prekṣaṇikābhyaḥ |
Ablative | prekṣaṇikāyāḥ | prekṣaṇikābhyām | prekṣaṇikābhyaḥ |
Genitive | prekṣaṇikāyāḥ | prekṣaṇikayoḥ | prekṣaṇikānām |
Locative | prekṣaṇikāyām | prekṣaṇikayoḥ | prekṣaṇikāsu |