Declension table of ?prekṣaṇika

Deva

NeuterSingularDualPlural
Nominativeprekṣaṇikam prekṣaṇike prekṣaṇikāni
Vocativeprekṣaṇika prekṣaṇike prekṣaṇikāni
Accusativeprekṣaṇikam prekṣaṇike prekṣaṇikāni
Instrumentalprekṣaṇikena prekṣaṇikābhyām prekṣaṇikaiḥ
Dativeprekṣaṇikāya prekṣaṇikābhyām prekṣaṇikebhyaḥ
Ablativeprekṣaṇikāt prekṣaṇikābhyām prekṣaṇikebhyaḥ
Genitiveprekṣaṇikasya prekṣaṇikayoḥ prekṣaṇikānām
Locativeprekṣaṇike prekṣaṇikayoḥ prekṣaṇikeṣu

Compound prekṣaṇika -

Adverb -prekṣaṇikam -prekṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria