Declension table of ?prekṣaṇika

Deva

MasculineSingularDualPlural
Nominativeprekṣaṇikaḥ prekṣaṇikau prekṣaṇikāḥ
Vocativeprekṣaṇika prekṣaṇikau prekṣaṇikāḥ
Accusativeprekṣaṇikam prekṣaṇikau prekṣaṇikān
Instrumentalprekṣaṇikena prekṣaṇikābhyām prekṣaṇikaiḥ prekṣaṇikebhiḥ
Dativeprekṣaṇikāya prekṣaṇikābhyām prekṣaṇikebhyaḥ
Ablativeprekṣaṇikāt prekṣaṇikābhyām prekṣaṇikebhyaḥ
Genitiveprekṣaṇikasya prekṣaṇikayoḥ prekṣaṇikānām
Locativeprekṣaṇike prekṣaṇikayoḥ prekṣaṇikeṣu

Compound prekṣaṇika -

Adverb -prekṣaṇikam -prekṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria