Declension table of ?prekṣaṇīyaka

Deva

NeuterSingularDualPlural
Nominativeprekṣaṇīyakam prekṣaṇīyake prekṣaṇīyakāni
Vocativeprekṣaṇīyaka prekṣaṇīyake prekṣaṇīyakāni
Accusativeprekṣaṇīyakam prekṣaṇīyake prekṣaṇīyakāni
Instrumentalprekṣaṇīyakena prekṣaṇīyakābhyām prekṣaṇīyakaiḥ
Dativeprekṣaṇīyakāya prekṣaṇīyakābhyām prekṣaṇīyakebhyaḥ
Ablativeprekṣaṇīyakāt prekṣaṇīyakābhyām prekṣaṇīyakebhyaḥ
Genitiveprekṣaṇīyakasya prekṣaṇīyakayoḥ prekṣaṇīyakānām
Locativeprekṣaṇīyake prekṣaṇīyakayoḥ prekṣaṇīyakeṣu

Compound prekṣaṇīyaka -

Adverb -prekṣaṇīyakam -prekṣaṇīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria