Declension table of prekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeprekṣaṇīyam prekṣaṇīye prekṣaṇīyāni
Vocativeprekṣaṇīya prekṣaṇīye prekṣaṇīyāni
Accusativeprekṣaṇīyam prekṣaṇīye prekṣaṇīyāni
Instrumentalprekṣaṇīyena prekṣaṇīyābhyām prekṣaṇīyaiḥ
Dativeprekṣaṇīyāya prekṣaṇīyābhyām prekṣaṇīyebhyaḥ
Ablativeprekṣaṇīyāt prekṣaṇīyābhyām prekṣaṇīyebhyaḥ
Genitiveprekṣaṇīyasya prekṣaṇīyayoḥ prekṣaṇīyānām
Locativeprekṣaṇīye prekṣaṇīyayoḥ prekṣaṇīyeṣu

Compound prekṣaṇīya -

Adverb -prekṣaṇīyam -prekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria