Declension table of ?prekṣaṇakā

Deva

FeminineSingularDualPlural
Nominativeprekṣaṇakā prekṣaṇake prekṣaṇakāḥ
Vocativeprekṣaṇake prekṣaṇake prekṣaṇakāḥ
Accusativeprekṣaṇakām prekṣaṇake prekṣaṇakāḥ
Instrumentalprekṣaṇakayā prekṣaṇakābhyām prekṣaṇakābhiḥ
Dativeprekṣaṇakāyai prekṣaṇakābhyām prekṣaṇakābhyaḥ
Ablativeprekṣaṇakāyāḥ prekṣaṇakābhyām prekṣaṇakābhyaḥ
Genitiveprekṣaṇakāyāḥ prekṣaṇakayoḥ prekṣaṇakānām
Locativeprekṣaṇakāyām prekṣaṇakayoḥ prekṣaṇakāsu

Adverb -prekṣaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria