Declension table of ?prekṣaṇaka

Deva

MasculineSingularDualPlural
Nominativeprekṣaṇakaḥ prekṣaṇakau prekṣaṇakāḥ
Vocativeprekṣaṇaka prekṣaṇakau prekṣaṇakāḥ
Accusativeprekṣaṇakam prekṣaṇakau prekṣaṇakān
Instrumentalprekṣaṇakena prekṣaṇakābhyām prekṣaṇakaiḥ prekṣaṇakebhiḥ
Dativeprekṣaṇakāya prekṣaṇakābhyām prekṣaṇakebhyaḥ
Ablativeprekṣaṇakāt prekṣaṇakābhyām prekṣaṇakebhyaḥ
Genitiveprekṣaṇakasya prekṣaṇakayoḥ prekṣaṇakānām
Locativeprekṣaṇake prekṣaṇakayoḥ prekṣaṇakeṣu

Compound prekṣaṇaka -

Adverb -prekṣaṇakam -prekṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria