Declension table of ?prehivaṇijāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prehivaṇijā | prehivaṇije | prehivaṇijāḥ |
Vocative | prehivaṇije | prehivaṇije | prehivaṇijāḥ |
Accusative | prehivaṇijām | prehivaṇije | prehivaṇijāḥ |
Instrumental | prehivaṇijayā | prehivaṇijābhyām | prehivaṇijābhiḥ |
Dative | prehivaṇijāyai | prehivaṇijābhyām | prehivaṇijābhyaḥ |
Ablative | prehivaṇijāyāḥ | prehivaṇijābhyām | prehivaṇijābhyaḥ |
Genitive | prehivaṇijāyāḥ | prehivaṇijayoḥ | prehivaṇijānām |
Locative | prehivaṇijāyām | prehivaṇijayoḥ | prehivaṇijāsu |