Declension table of ?prehaṇa

Deva

NeuterSingularDualPlural
Nominativeprehaṇam prehaṇe prehaṇāni
Vocativeprehaṇa prehaṇe prehaṇāni
Accusativeprehaṇam prehaṇe prehaṇāni
Instrumentalprehaṇena prehaṇābhyām prehaṇaiḥ
Dativeprehaṇāya prehaṇābhyām prehaṇebhyaḥ
Ablativeprehaṇāt prehaṇābhyām prehaṇebhyaḥ
Genitiveprehaṇasya prehaṇayoḥ prehaṇānām
Locativeprehaṇe prehaṇayoḥ prehaṇeṣu

Compound prehaṇa -

Adverb -prehaṇam -prehaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria