Declension table of ?preṅkhola

Deva

MasculineSingularDualPlural
Nominativepreṅkholaḥ preṅkholau preṅkholāḥ
Vocativepreṅkhola preṅkholau preṅkholāḥ
Accusativepreṅkholam preṅkholau preṅkholān
Instrumentalpreṅkholena preṅkholābhyām preṅkholaiḥ preṅkholebhiḥ
Dativepreṅkholāya preṅkholābhyām preṅkholebhyaḥ
Ablativepreṅkholāt preṅkholābhyām preṅkholebhyaḥ
Genitivepreṅkholasya preṅkholayoḥ preṅkholānām
Locativepreṅkhole preṅkholayoḥ preṅkholeṣu

Compound preṅkhola -

Adverb -preṅkholam -preṅkholāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria