Declension table of ?preṅkhita

Deva

NeuterSingularDualPlural
Nominativepreṅkhitam preṅkhite preṅkhitāni
Vocativepreṅkhita preṅkhite preṅkhitāni
Accusativepreṅkhitam preṅkhite preṅkhitāni
Instrumentalpreṅkhitena preṅkhitābhyām preṅkhitaiḥ
Dativepreṅkhitāya preṅkhitābhyām preṅkhitebhyaḥ
Ablativepreṅkhitāt preṅkhitābhyām preṅkhitebhyaḥ
Genitivepreṅkhitasya preṅkhitayoḥ preṅkhitānām
Locativepreṅkhite preṅkhitayoḥ preṅkhiteṣu

Compound preṅkhita -

Adverb -preṅkhitam -preṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria