Declension table of ?preṅkhaphalaka

Deva

NeuterSingularDualPlural
Nominativepreṅkhaphalakam preṅkhaphalake preṅkhaphalakāni
Vocativepreṅkhaphalaka preṅkhaphalake preṅkhaphalakāni
Accusativepreṅkhaphalakam preṅkhaphalake preṅkhaphalakāni
Instrumentalpreṅkhaphalakena preṅkhaphalakābhyām preṅkhaphalakaiḥ
Dativepreṅkhaphalakāya preṅkhaphalakābhyām preṅkhaphalakebhyaḥ
Ablativepreṅkhaphalakāt preṅkhaphalakābhyām preṅkhaphalakebhyaḥ
Genitivepreṅkhaphalakasya preṅkhaphalakayoḥ preṅkhaphalakānām
Locativepreṅkhaphalake preṅkhaphalakayoḥ preṅkhaphalakeṣu

Compound preṅkhaphalaka -

Adverb -preṅkhaphalakam -preṅkhaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria