Declension table of ?preṅkhaṇīyā

Deva

FeminineSingularDualPlural
Nominativepreṅkhaṇīyā preṅkhaṇīye preṅkhaṇīyāḥ
Vocativepreṅkhaṇīye preṅkhaṇīye preṅkhaṇīyāḥ
Accusativepreṅkhaṇīyām preṅkhaṇīye preṅkhaṇīyāḥ
Instrumentalpreṅkhaṇīyayā preṅkhaṇīyābhyām preṅkhaṇīyābhiḥ
Dativepreṅkhaṇīyāyai preṅkhaṇīyābhyām preṅkhaṇīyābhyaḥ
Ablativepreṅkhaṇīyāyāḥ preṅkhaṇīyābhyām preṅkhaṇīyābhyaḥ
Genitivepreṅkhaṇīyāyāḥ preṅkhaṇīyayoḥ preṅkhaṇīyānām
Locativepreṅkhaṇīyāyām preṅkhaṇīyayoḥ preṅkhaṇīyāsu

Adverb -preṅkhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria