Declension table of preṅkhaṇakārikā

Deva

FeminineSingularDualPlural
Nominativepreṅkhaṇakārikā preṅkhaṇakārike preṅkhaṇakārikāḥ
Vocativepreṅkhaṇakārike preṅkhaṇakārike preṅkhaṇakārikāḥ
Accusativepreṅkhaṇakārikām preṅkhaṇakārike preṅkhaṇakārikāḥ
Instrumentalpreṅkhaṇakārikayā preṅkhaṇakārikābhyām preṅkhaṇakārikābhiḥ
Dativepreṅkhaṇakārikāyai preṅkhaṇakārikābhyām preṅkhaṇakārikābhyaḥ
Ablativepreṅkhaṇakārikāyāḥ preṅkhaṇakārikābhyām preṅkhaṇakārikābhyaḥ
Genitivepreṅkhaṇakārikāyāḥ preṅkhaṇakārikayoḥ preṅkhaṇakārikāṇām
Locativepreṅkhaṇakārikāyām preṅkhaṇakārikayoḥ preṅkhaṇakārikāsu

Adverb -preṅkhaṇakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria