Declension table of preṅkhaṇa

Deva

MasculineSingularDualPlural
Nominativepreṅkhaṇaḥ preṅkhaṇau preṅkhaṇāḥ
Vocativepreṅkhaṇa preṅkhaṇau preṅkhaṇāḥ
Accusativepreṅkhaṇam preṅkhaṇau preṅkhaṇān
Instrumentalpreṅkhaṇena preṅkhaṇābhyām preṅkhaṇaiḥ preṅkhaṇebhiḥ
Dativepreṅkhaṇāya preṅkhaṇābhyām preṅkhaṇebhyaḥ
Ablativepreṅkhaṇāt preṅkhaṇābhyām preṅkhaṇebhyaḥ
Genitivepreṅkhaṇasya preṅkhaṇayoḥ preṅkhaṇānām
Locativepreṅkhaṇe preṅkhaṇayoḥ preṅkhaṇeṣu

Compound preṅkhaṇa -

Adverb -preṅkhaṇam -preṅkhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria