Declension table of ?preṅgaṇa

Deva

NeuterSingularDualPlural
Nominativepreṅgaṇam preṅgaṇe preṅgaṇāni
Vocativepreṅgaṇa preṅgaṇe preṅgaṇāni
Accusativepreṅgaṇam preṅgaṇe preṅgaṇāni
Instrumentalpreṅgaṇena preṅgaṇābhyām preṅgaṇaiḥ
Dativepreṅgaṇāya preṅgaṇābhyām preṅgaṇebhyaḥ
Ablativepreṅgaṇāt preṅgaṇābhyām preṅgaṇebhyaḥ
Genitivepreṅgaṇasya preṅgaṇayoḥ preṅgaṇānām
Locativepreṅgaṇe preṅgaṇayoḥ preṅgaṇeṣu

Compound preṅgaṇa -

Adverb -preṅgaṇam -preṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria