Declension table of ?preddha

Deva

NeuterSingularDualPlural
Nominativepreddham preddhe preddhāni
Vocativepreddha preddhe preddhāni
Accusativepreddham preddhe preddhāni
Instrumentalpreddhena preddhābhyām preddhaiḥ
Dativepreddhāya preddhābhyām preddhebhyaḥ
Ablativepreddhāt preddhābhyām preddhebhyaḥ
Genitivepreddhasya preddhayoḥ preddhānām
Locativepreddhe preddhayoḥ preddheṣu

Compound preddha -

Adverb -preddham -preddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria