Declension table of preṣyavadhū

Deva

FeminineSingularDualPlural
Nominativepreṣyavadhūḥ preṣyavadhvau preṣyavadhvaḥ
Vocativepreṣyavadhu preṣyavadhvau preṣyavadhvaḥ
Accusativepreṣyavadhūm preṣyavadhvau preṣyavadhūḥ
Instrumentalpreṣyavadhvā preṣyavadhūbhyām preṣyavadhūbhiḥ
Dativepreṣyavadhvai preṣyavadhūbhyām preṣyavadhūbhyaḥ
Ablativepreṣyavadhvāḥ preṣyavadhūbhyām preṣyavadhūbhyaḥ
Genitivepreṣyavadhvāḥ preṣyavadhvoḥ preṣyavadhūnām
Locativepreṣyavadhvām preṣyavadhvoḥ preṣyavadhūṣu

Compound preṣyavadhu - preṣyavadhū -

Adverb -preṣyavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria