Declension table of ?preṣyatva

Deva

NeuterSingularDualPlural
Nominativepreṣyatvam preṣyatve preṣyatvāni
Vocativepreṣyatva preṣyatve preṣyatvāni
Accusativepreṣyatvam preṣyatve preṣyatvāni
Instrumentalpreṣyatvena preṣyatvābhyām preṣyatvaiḥ
Dativepreṣyatvāya preṣyatvābhyām preṣyatvebhyaḥ
Ablativepreṣyatvāt preṣyatvābhyām preṣyatvebhyaḥ
Genitivepreṣyatvasya preṣyatvayoḥ preṣyatvānām
Locativepreṣyatve preṣyatvayoḥ preṣyatveṣu

Compound preṣyatva -

Adverb -preṣyatvam -preṣyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria