Declension table of ?preṣyakara

Deva

NeuterSingularDualPlural
Nominativepreṣyakaram preṣyakare preṣyakarāṇi
Vocativepreṣyakara preṣyakare preṣyakarāṇi
Accusativepreṣyakaram preṣyakare preṣyakarāṇi
Instrumentalpreṣyakareṇa preṣyakarābhyām preṣyakaraiḥ
Dativepreṣyakarāya preṣyakarābhyām preṣyakarebhyaḥ
Ablativepreṣyakarāt preṣyakarābhyām preṣyakarebhyaḥ
Genitivepreṣyakarasya preṣyakarayoḥ preṣyakarāṇām
Locativepreṣyakare preṣyakarayoḥ preṣyakareṣu

Compound preṣyakara -

Adverb -preṣyakaram -preṣyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria