Declension table of ?preṣyakara

Deva

MasculineSingularDualPlural
Nominativepreṣyakaraḥ preṣyakarau preṣyakarāḥ
Vocativepreṣyakara preṣyakarau preṣyakarāḥ
Accusativepreṣyakaram preṣyakarau preṣyakarān
Instrumentalpreṣyakareṇa preṣyakarābhyām preṣyakaraiḥ preṣyakarebhiḥ
Dativepreṣyakarāya preṣyakarābhyām preṣyakarebhyaḥ
Ablativepreṣyakarāt preṣyakarābhyām preṣyakarebhyaḥ
Genitivepreṣyakarasya preṣyakarayoḥ preṣyakarāṇām
Locativepreṣyakare preṣyakarayoḥ preṣyakareṣu

Compound preṣyakara -

Adverb -preṣyakaram -preṣyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria