Declension table of ?preṣyajana

Deva

MasculineSingularDualPlural
Nominativepreṣyajanaḥ preṣyajanau preṣyajanāḥ
Vocativepreṣyajana preṣyajanau preṣyajanāḥ
Accusativepreṣyajanam preṣyajanau preṣyajanān
Instrumentalpreṣyajanena preṣyajanābhyām preṣyajanaiḥ preṣyajanebhiḥ
Dativepreṣyajanāya preṣyajanābhyām preṣyajanebhyaḥ
Ablativepreṣyajanāt preṣyajanābhyām preṣyajanebhyaḥ
Genitivepreṣyajanasya preṣyajanayoḥ preṣyajanānām
Locativepreṣyajane preṣyajanayoḥ preṣyajaneṣu

Compound preṣyajana -

Adverb -preṣyajanam -preṣyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria