Declension table of ?preṣyajanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | preṣyajanaḥ | preṣyajanau | preṣyajanāḥ |
Vocative | preṣyajana | preṣyajanau | preṣyajanāḥ |
Accusative | preṣyajanam | preṣyajanau | preṣyajanān |
Instrumental | preṣyajanena | preṣyajanābhyām | preṣyajanaiḥ preṣyajanebhiḥ |
Dative | preṣyajanāya | preṣyajanābhyām | preṣyajanebhyaḥ |
Ablative | preṣyajanāt | preṣyajanābhyām | preṣyajanebhyaḥ |
Genitive | preṣyajanasya | preṣyajanayoḥ | preṣyajanānām |
Locative | preṣyajane | preṣyajanayoḥ | preṣyajaneṣu |