Declension table of ?preṣyabhāva

Deva

MasculineSingularDualPlural
Nominativepreṣyabhāvaḥ preṣyabhāvau preṣyabhāvāḥ
Vocativepreṣyabhāva preṣyabhāvau preṣyabhāvāḥ
Accusativepreṣyabhāvam preṣyabhāvau preṣyabhāvān
Instrumentalpreṣyabhāveṇa preṣyabhāvābhyām preṣyabhāvaiḥ preṣyabhāvebhiḥ
Dativepreṣyabhāvāya preṣyabhāvābhyām preṣyabhāvebhyaḥ
Ablativepreṣyabhāvāt preṣyabhāvābhyām preṣyabhāvebhyaḥ
Genitivepreṣyabhāvasya preṣyabhāvayoḥ preṣyabhāvāṇām
Locativepreṣyabhāve preṣyabhāvayoḥ preṣyabhāveṣu

Compound preṣyabhāva -

Adverb -preṣyabhāvam -preṣyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria