Declension table of ?preṣyātvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | preṣyātvam | preṣyātve | preṣyātvāni |
Vocative | preṣyātva | preṣyātve | preṣyātvāni |
Accusative | preṣyātvam | preṣyātve | preṣyātvāni |
Instrumental | preṣyātvena | preṣyātvābhyām | preṣyātvaiḥ |
Dative | preṣyātvāya | preṣyātvābhyām | preṣyātvebhyaḥ |
Ablative | preṣyātvāt | preṣyātvābhyām | preṣyātvebhyaḥ |
Genitive | preṣyātvasya | preṣyātvayoḥ | preṣyātvānām |
Locative | preṣyātve | preṣyātvayoḥ | preṣyātveṣu |