Declension table of preṣya

Deva

MasculineSingularDualPlural
Nominativepreṣyaḥ preṣyau preṣyāḥ
Vocativepreṣya preṣyau preṣyāḥ
Accusativepreṣyam preṣyau preṣyān
Instrumentalpreṣyeṇa preṣyābhyām preṣyaiḥ preṣyebhiḥ
Dativepreṣyāya preṣyābhyām preṣyebhyaḥ
Ablativepreṣyāt preṣyābhyām preṣyebhyaḥ
Genitivepreṣyasya preṣyayoḥ preṣyāṇām
Locativepreṣye preṣyayoḥ preṣyeṣu

Compound preṣya -

Adverb -preṣyam -preṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria