Declension table of ?preṣitavya

Deva

NeuterSingularDualPlural
Nominativepreṣitavyam preṣitavye preṣitavyāni
Vocativepreṣitavya preṣitavye preṣitavyāni
Accusativepreṣitavyam preṣitavye preṣitavyāni
Instrumentalpreṣitavyena preṣitavyābhyām preṣitavyaiḥ
Dativepreṣitavyāya preṣitavyābhyām preṣitavyebhyaḥ
Ablativepreṣitavyāt preṣitavyābhyām preṣitavyebhyaḥ
Genitivepreṣitavyasya preṣitavyayoḥ preṣitavyānām
Locativepreṣitavye preṣitavyayoḥ preṣitavyeṣu

Compound preṣitavya -

Adverb -preṣitavyam -preṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria