Declension table of ?preṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | preṣitavat | preṣitavantī preṣitavatī | preṣitavanti |
Vocative | preṣitavat | preṣitavantī preṣitavatī | preṣitavanti |
Accusative | preṣitavat | preṣitavantī preṣitavatī | preṣitavanti |
Instrumental | preṣitavatā | preṣitavadbhyām | preṣitavadbhiḥ |
Dative | preṣitavate | preṣitavadbhyām | preṣitavadbhyaḥ |
Ablative | preṣitavataḥ | preṣitavadbhyām | preṣitavadbhyaḥ |
Genitive | preṣitavataḥ | preṣitavatoḥ | preṣitavatām |
Locative | preṣitavati | preṣitavatoḥ | preṣitavatsu |