Declension table of ?preṣitavat

Deva

NeuterSingularDualPlural
Nominativepreṣitavat preṣitavantī preṣitavatī preṣitavanti
Vocativepreṣitavat preṣitavantī preṣitavatī preṣitavanti
Accusativepreṣitavat preṣitavantī preṣitavatī preṣitavanti
Instrumentalpreṣitavatā preṣitavadbhyām preṣitavadbhiḥ
Dativepreṣitavate preṣitavadbhyām preṣitavadbhyaḥ
Ablativepreṣitavataḥ preṣitavadbhyām preṣitavadbhyaḥ
Genitivepreṣitavataḥ preṣitavatoḥ preṣitavatām
Locativepreṣitavati preṣitavatoḥ preṣitavatsu

Adverb -preṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria