Declension table of ?preṣayitṛ

Deva

NeuterSingularDualPlural
Nominativepreṣayitṛ preṣayitṛṇī preṣayitṝṇi
Vocativepreṣayitṛ preṣayitṛṇī preṣayitṝṇi
Accusativepreṣayitṛ preṣayitṛṇī preṣayitṝṇi
Instrumentalpreṣayitṛṇā preṣayitṛbhyām preṣayitṛbhiḥ
Dativepreṣayitṛṇe preṣayitṛbhyām preṣayitṛbhyaḥ
Ablativepreṣayitṛṇaḥ preṣayitṛbhyām preṣayitṛbhyaḥ
Genitivepreṣayitṛṇaḥ preṣayitṛṇoḥ preṣayitṝṇām
Locativepreṣayitṛṇi preṣayitṛṇoḥ preṣayitṛṣu

Compound preṣayitṛ -

Adverb -preṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria