Declension table of ?preṣaka

Deva

NeuterSingularDualPlural
Nominativepreṣakam preṣake preṣakāṇi
Vocativepreṣaka preṣake preṣakāṇi
Accusativepreṣakam preṣake preṣakāṇi
Instrumentalpreṣakeṇa preṣakābhyām preṣakaiḥ
Dativepreṣakāya preṣakābhyām preṣakebhyaḥ
Ablativepreṣakāt preṣakābhyām preṣakebhyaḥ
Genitivepreṣakasya preṣakayoḥ preṣakāṇām
Locativepreṣake preṣakayoḥ preṣakeṣu

Compound preṣaka -

Adverb -preṣakam -preṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria