Declension table of ?preṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativepreṣaṇīyā preṣaṇīye preṣaṇīyāḥ
Vocativepreṣaṇīye preṣaṇīye preṣaṇīyāḥ
Accusativepreṣaṇīyām preṣaṇīye preṣaṇīyāḥ
Instrumentalpreṣaṇīyayā preṣaṇīyābhyām preṣaṇīyābhiḥ
Dativepreṣaṇīyāyai preṣaṇīyābhyām preṣaṇīyābhyaḥ
Ablativepreṣaṇīyāyāḥ preṣaṇīyābhyām preṣaṇīyābhyaḥ
Genitivepreṣaṇīyāyāḥ preṣaṇīyayoḥ preṣaṇīyānām
Locativepreṣaṇīyāyām preṣaṇīyayoḥ preṣaṇīyāsu

Adverb -preṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria