Declension table of ?preṣaṇīya

Deva

NeuterSingularDualPlural
Nominativepreṣaṇīyam preṣaṇīye preṣaṇīyāni
Vocativepreṣaṇīya preṣaṇīye preṣaṇīyāni
Accusativepreṣaṇīyam preṣaṇīye preṣaṇīyāni
Instrumentalpreṣaṇīyena preṣaṇīyābhyām preṣaṇīyaiḥ
Dativepreṣaṇīyāya preṣaṇīyābhyām preṣaṇīyebhyaḥ
Ablativepreṣaṇīyāt preṣaṇīyābhyām preṣaṇīyebhyaḥ
Genitivepreṣaṇīyasya preṣaṇīyayoḥ preṣaṇīyānām
Locativepreṣaṇīye preṣaṇīyayoḥ preṣaṇīyeṣu

Compound preṣaṇīya -

Adverb -preṣaṇīyam -preṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria