Declension table of ?preṣaṇīya

Deva

MasculineSingularDualPlural
Nominativepreṣaṇīyaḥ preṣaṇīyau preṣaṇīyāḥ
Vocativepreṣaṇīya preṣaṇīyau preṣaṇīyāḥ
Accusativepreṣaṇīyam preṣaṇīyau preṣaṇīyān
Instrumentalpreṣaṇīyena preṣaṇīyābhyām preṣaṇīyaiḥ preṣaṇīyebhiḥ
Dativepreṣaṇīyāya preṣaṇīyābhyām preṣaṇīyebhyaḥ
Ablativepreṣaṇīyāt preṣaṇīyābhyām preṣaṇīyebhyaḥ
Genitivepreṣaṇīyasya preṣaṇīyayoḥ preṣaṇīyānām
Locativepreṣaṇīye preṣaṇīyayoḥ preṣaṇīyeṣu

Compound preṣaṇīya -

Adverb -preṣaṇīyam -preṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria