Declension table of ?preṣaṇakṛtā

Deva

FeminineSingularDualPlural
Nominativepreṣaṇakṛtā preṣaṇakṛte preṣaṇakṛtāḥ
Vocativepreṣaṇakṛte preṣaṇakṛte preṣaṇakṛtāḥ
Accusativepreṣaṇakṛtām preṣaṇakṛte preṣaṇakṛtāḥ
Instrumentalpreṣaṇakṛtayā preṣaṇakṛtābhyām preṣaṇakṛtābhiḥ
Dativepreṣaṇakṛtāyai preṣaṇakṛtābhyām preṣaṇakṛtābhyaḥ
Ablativepreṣaṇakṛtāyāḥ preṣaṇakṛtābhyām preṣaṇakṛtābhyaḥ
Genitivepreṣaṇakṛtāyāḥ preṣaṇakṛtayoḥ preṣaṇakṛtānām
Locativepreṣaṇakṛtāyām preṣaṇakṛtayoḥ preṣaṇakṛtāsu

Adverb -preṣaṇakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria