Declension table of ?preṣaṇakṛt

Deva

NeuterSingularDualPlural
Nominativepreṣaṇakṛt preṣaṇakṛtī preṣaṇakṛnti
Vocativepreṣaṇakṛt preṣaṇakṛtī preṣaṇakṛnti
Accusativepreṣaṇakṛt preṣaṇakṛtī preṣaṇakṛnti
Instrumentalpreṣaṇakṛtā preṣaṇakṛdbhyām preṣaṇakṛdbhiḥ
Dativepreṣaṇakṛte preṣaṇakṛdbhyām preṣaṇakṛdbhyaḥ
Ablativepreṣaṇakṛtaḥ preṣaṇakṛdbhyām preṣaṇakṛdbhyaḥ
Genitivepreṣaṇakṛtaḥ preṣaṇakṛtoḥ preṣaṇakṛtām
Locativepreṣaṇakṛti preṣaṇakṛtoḥ preṣaṇakṛtsu

Compound preṣaṇakṛt -

Adverb -preṣaṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria