Declension table of ?preṣaṇādhyakṣa

Deva

MasculineSingularDualPlural
Nominativepreṣaṇādhyakṣaḥ preṣaṇādhyakṣau preṣaṇādhyakṣāḥ
Vocativepreṣaṇādhyakṣa preṣaṇādhyakṣau preṣaṇādhyakṣāḥ
Accusativepreṣaṇādhyakṣam preṣaṇādhyakṣau preṣaṇādhyakṣān
Instrumentalpreṣaṇādhyakṣeṇa preṣaṇādhyakṣābhyām preṣaṇādhyakṣaiḥ preṣaṇādhyakṣebhiḥ
Dativepreṣaṇādhyakṣāya preṣaṇādhyakṣābhyām preṣaṇādhyakṣebhyaḥ
Ablativepreṣaṇādhyakṣāt preṣaṇādhyakṣābhyām preṣaṇādhyakṣebhyaḥ
Genitivepreṣaṇādhyakṣasya preṣaṇādhyakṣayoḥ preṣaṇādhyakṣāṇām
Locativepreṣaṇādhyakṣe preṣaṇādhyakṣayoḥ preṣaṇādhyakṣeṣu

Compound preṣaṇādhyakṣa -

Adverb -preṣaṇādhyakṣam -preṣaṇādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria