Declension table of ?preṣṭhatama

Deva

NeuterSingularDualPlural
Nominativepreṣṭhatamam preṣṭhatame preṣṭhatamāni
Vocativepreṣṭhatama preṣṭhatame preṣṭhatamāni
Accusativepreṣṭhatamam preṣṭhatame preṣṭhatamāni
Instrumentalpreṣṭhatamena preṣṭhatamābhyām preṣṭhatamaiḥ
Dativepreṣṭhatamāya preṣṭhatamābhyām preṣṭhatamebhyaḥ
Ablativepreṣṭhatamāt preṣṭhatamābhyām preṣṭhatamebhyaḥ
Genitivepreṣṭhatamasya preṣṭhatamayoḥ preṣṭhatamānām
Locativepreṣṭhatame preṣṭhatamayoḥ preṣṭhatameṣu

Compound preṣṭhatama -

Adverb -preṣṭhatamam -preṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria