Declension table of ?preṣṭhatama

Deva

MasculineSingularDualPlural
Nominativepreṣṭhatamaḥ preṣṭhatamau preṣṭhatamāḥ
Vocativepreṣṭhatama preṣṭhatamau preṣṭhatamāḥ
Accusativepreṣṭhatamam preṣṭhatamau preṣṭhatamān
Instrumentalpreṣṭhatamena preṣṭhatamābhyām preṣṭhatamaiḥ preṣṭhatamebhiḥ
Dativepreṣṭhatamāya preṣṭhatamābhyām preṣṭhatamebhyaḥ
Ablativepreṣṭhatamāt preṣṭhatamābhyām preṣṭhatamebhyaḥ
Genitivepreṣṭhatamasya preṣṭhatamayoḥ preṣṭhatamānām
Locativepreṣṭhatame preṣṭhatamayoḥ preṣṭhatameṣu

Compound preṣṭhatama -

Adverb -preṣṭhatamam -preṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria