Declension table of ?preḍaka

Deva

MasculineSingularDualPlural
Nominativepreḍakaḥ preḍakau preḍakāḥ
Vocativepreḍaka preḍakau preḍakāḥ
Accusativepreḍakam preḍakau preḍakān
Instrumentalpreḍakena preḍakābhyām preḍakaiḥ preḍakebhiḥ
Dativepreḍakāya preḍakābhyām preḍakebhyaḥ
Ablativepreḍakāt preḍakābhyām preḍakebhyaḥ
Genitivepreḍakasya preḍakayoḥ preḍakānām
Locativepreḍake preḍakayoḥ preḍakeṣu

Compound preḍaka -

Adverb -preḍakam -preḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria