Declension table of ?praśūna

Deva

NeuterSingularDualPlural
Nominativepraśūnam praśūne praśūnāni
Vocativepraśūna praśūne praśūnāni
Accusativepraśūnam praśūne praśūnāni
Instrumentalpraśūnena praśūnābhyām praśūnaiḥ
Dativepraśūnāya praśūnābhyām praśūnebhyaḥ
Ablativepraśūnāt praśūnābhyām praśūnebhyaḥ
Genitivepraśūnasya praśūnayoḥ praśūnānām
Locativepraśūne praśūnayoḥ praśūneṣu

Compound praśūna -

Adverb -praśūnam -praśūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria