Declension table of ?praśuddhi

Deva

FeminineSingularDualPlural
Nominativepraśuddhiḥ praśuddhī praśuddhayaḥ
Vocativepraśuddhe praśuddhī praśuddhayaḥ
Accusativepraśuddhim praśuddhī praśuddhīḥ
Instrumentalpraśuddhyā praśuddhibhyām praśuddhibhiḥ
Dativepraśuddhyai praśuddhaye praśuddhibhyām praśuddhibhyaḥ
Ablativepraśuddhyāḥ praśuddheḥ praśuddhibhyām praśuddhibhyaḥ
Genitivepraśuddhyāḥ praśuddheḥ praśuddhyoḥ praśuddhīnām
Locativepraśuddhyām praśuddhau praśuddhyoḥ praśuddhiṣu

Compound praśuddhi -

Adverb -praśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria