Declension table of ?praśritā

Deva

FeminineSingularDualPlural
Nominativepraśritā praśrite praśritāḥ
Vocativepraśrite praśrite praśritāḥ
Accusativepraśritām praśrite praśritāḥ
Instrumentalpraśritayā praśritābhyām praśritābhiḥ
Dativepraśritāyai praśritābhyām praśritābhyaḥ
Ablativepraśritāyāḥ praśritābhyām praśritābhyaḥ
Genitivepraśritāyāḥ praśritayoḥ praśritānām
Locativepraśritāyām praśritayoḥ praśritāsu

Adverb -praśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria