Declension table of ?praśrita

Deva

MasculineSingularDualPlural
Nominativepraśritaḥ praśritau praśritāḥ
Vocativepraśrita praśritau praśritāḥ
Accusativepraśritam praśritau praśritān
Instrumentalpraśritena praśritābhyām praśritaiḥ praśritebhiḥ
Dativepraśritāya praśritābhyām praśritebhyaḥ
Ablativepraśritāt praśritābhyām praśritebhyaḥ
Genitivepraśritasya praśritayoḥ praśritānām
Locativepraśrite praśritayoḥ praśriteṣu

Compound praśrita -

Adverb -praśritam -praśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria