Declension table of ?praśrayavat

Deva

NeuterSingularDualPlural
Nominativepraśrayavat praśrayavantī praśrayavatī praśrayavanti
Vocativepraśrayavat praśrayavantī praśrayavatī praśrayavanti
Accusativepraśrayavat praśrayavantī praśrayavatī praśrayavanti
Instrumentalpraśrayavatā praśrayavadbhyām praśrayavadbhiḥ
Dativepraśrayavate praśrayavadbhyām praśrayavadbhyaḥ
Ablativepraśrayavataḥ praśrayavadbhyām praśrayavadbhyaḥ
Genitivepraśrayavataḥ praśrayavatoḥ praśrayavatām
Locativepraśrayavati praśrayavatoḥ praśrayavatsu

Adverb -praśrayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria