Declension table of ?praśrayavat

Deva

MasculineSingularDualPlural
Nominativepraśrayavān praśrayavantau praśrayavantaḥ
Vocativepraśrayavan praśrayavantau praśrayavantaḥ
Accusativepraśrayavantam praśrayavantau praśrayavataḥ
Instrumentalpraśrayavatā praśrayavadbhyām praśrayavadbhiḥ
Dativepraśrayavate praśrayavadbhyām praśrayavadbhyaḥ
Ablativepraśrayavataḥ praśrayavadbhyām praśrayavadbhyaḥ
Genitivepraśrayavataḥ praśrayavatoḥ praśrayavatām
Locativepraśrayavati praśrayavatoḥ praśrayavatsu

Compound praśrayavat -

Adverb -praśrayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria