Declension table of ?praśrayāvanatā

Deva

FeminineSingularDualPlural
Nominativepraśrayāvanatā praśrayāvanate praśrayāvanatāḥ
Vocativepraśrayāvanate praśrayāvanate praśrayāvanatāḥ
Accusativepraśrayāvanatām praśrayāvanate praśrayāvanatāḥ
Instrumentalpraśrayāvanatayā praśrayāvanatābhyām praśrayāvanatābhiḥ
Dativepraśrayāvanatāyai praśrayāvanatābhyām praśrayāvanatābhyaḥ
Ablativepraśrayāvanatāyāḥ praśrayāvanatābhyām praśrayāvanatābhyaḥ
Genitivepraśrayāvanatāyāḥ praśrayāvanatayoḥ praśrayāvanatānām
Locativepraśrayāvanatāyām praśrayāvanatayoḥ praśrayāvanatāsu

Adverb -praśrayāvanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria