Declension table of ?praśrayāvanata

Deva

NeuterSingularDualPlural
Nominativepraśrayāvanatam praśrayāvanate praśrayāvanatāni
Vocativepraśrayāvanata praśrayāvanate praśrayāvanatāni
Accusativepraśrayāvanatam praśrayāvanate praśrayāvanatāni
Instrumentalpraśrayāvanatena praśrayāvanatābhyām praśrayāvanataiḥ
Dativepraśrayāvanatāya praśrayāvanatābhyām praśrayāvanatebhyaḥ
Ablativepraśrayāvanatāt praśrayāvanatābhyām praśrayāvanatebhyaḥ
Genitivepraśrayāvanatasya praśrayāvanatayoḥ praśrayāvanatānām
Locativepraśrayāvanate praśrayāvanatayoḥ praśrayāvanateṣu

Compound praśrayāvanata -

Adverb -praśrayāvanatam -praśrayāvanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria