Declension table of ?praśrayaṇa

Deva

NeuterSingularDualPlural
Nominativepraśrayaṇam praśrayaṇe praśrayaṇāni
Vocativepraśrayaṇa praśrayaṇe praśrayaṇāni
Accusativepraśrayaṇam praśrayaṇe praśrayaṇāni
Instrumentalpraśrayaṇena praśrayaṇābhyām praśrayaṇaiḥ
Dativepraśrayaṇāya praśrayaṇābhyām praśrayaṇebhyaḥ
Ablativepraśrayaṇāt praśrayaṇābhyām praśrayaṇebhyaḥ
Genitivepraśrayaṇasya praśrayaṇayoḥ praśrayaṇānām
Locativepraśrayaṇe praśrayaṇayoḥ praśrayaṇeṣu

Compound praśrayaṇa -

Adverb -praśrayaṇam -praśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria