Declension table of ?praśrabdhi

Deva

FeminineSingularDualPlural
Nominativepraśrabdhiḥ praśrabdhī praśrabdhayaḥ
Vocativepraśrabdhe praśrabdhī praśrabdhayaḥ
Accusativepraśrabdhim praśrabdhī praśrabdhīḥ
Instrumentalpraśrabdhyā praśrabdhibhyām praśrabdhibhiḥ
Dativepraśrabdhyai praśrabdhaye praśrabdhibhyām praśrabdhibhyaḥ
Ablativepraśrabdhyāḥ praśrabdheḥ praśrabdhibhyām praśrabdhibhyaḥ
Genitivepraśrabdhyāḥ praśrabdheḥ praśrabdhyoḥ praśrabdhīnām
Locativepraśrabdhyām praśrabdhau praśrabdhyoḥ praśrabdhiṣu

Compound praśrabdhi -

Adverb -praśrabdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria