Declension table of ?praśocana

Deva

NeuterSingularDualPlural
Nominativepraśocanam praśocane praśocanāni
Vocativepraśocana praśocane praśocanāni
Accusativepraśocanam praśocane praśocanāni
Instrumentalpraśocanena praśocanābhyām praśocanaiḥ
Dativepraśocanāya praśocanābhyām praśocanebhyaḥ
Ablativepraśocanāt praśocanābhyām praśocanebhyaḥ
Genitivepraśocanasya praśocanayoḥ praśocanānām
Locativepraśocane praśocanayoḥ praśocaneṣu

Compound praśocana -

Adverb -praśocanam -praśocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria