Declension table of ?praśoṣaṇa

Deva

MasculineSingularDualPlural
Nominativepraśoṣaṇaḥ praśoṣaṇau praśoṣaṇāḥ
Vocativepraśoṣaṇa praśoṣaṇau praśoṣaṇāḥ
Accusativepraśoṣaṇam praśoṣaṇau praśoṣaṇān
Instrumentalpraśoṣaṇena praśoṣaṇābhyām praśoṣaṇaiḥ praśoṣaṇebhiḥ
Dativepraśoṣaṇāya praśoṣaṇābhyām praśoṣaṇebhyaḥ
Ablativepraśoṣaṇāt praśoṣaṇābhyām praśoṣaṇebhyaḥ
Genitivepraśoṣaṇasya praśoṣaṇayoḥ praśoṣaṇānām
Locativepraśoṣaṇe praśoṣaṇayoḥ praśoṣaṇeṣu

Compound praśoṣaṇa -

Adverb -praśoṣaṇam -praśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria